Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अपां नपातमवसे सवितारमुप स्तुहि।

तस्य व्रतान्युश्मसि॥ १.०२२.०६

उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै।

प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः॥ १.१२२.०४

प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे।

अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः॥ १.१४३.०१

उत नोऽहिर्बुध्न्यो मयस्कः शिशुं न पिप्युषीव वेति सिन्धुः।

येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति॥ १.१८६.०५

उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत।

त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि॥ २.०३१.०६

उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे।

अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि॥ २.०३५.०१

इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत्।

अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान॥ २.०३५.०२

समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति।

तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः॥ २.०३५.०३

तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः।

स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु॥ २.०३५.०४

अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम्।

कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम्॥ २.०३५.०५

अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहि सूरीन्।

आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि॥ २.०३५.०६

स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति।

सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति॥ २.०३५.०७

यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति।

वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः॥ २.०३५.०८

अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः।

तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः॥ २.०३५.०९

हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः।

हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै॥ २.०३५.१०(निरुक्त ३.१६)

तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम्।

यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य॥ २.०३५.११

अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः।

सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः॥ २.०३५.१२

स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति।

सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष॥ २.०३५.१३

अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम्।

आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः॥ २.०३५.१४

अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम्।

विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः॥ २.०३५.१५

सखायस्त्वा ववृमहे देवं मर्तास ऊतये।

अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम्॥ ३.००९.०१

वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति।

गृणीते अग्निरेतरी न शूषैः शोचिष्केशो नि रिणाति वना॥ ५.०४१.१०

स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम्।

यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि॥ ६.०१३.०३

उत स्य देवः सविता भगो नोऽपां नपादवतु दानु पप्रिः।

त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः॥ ६.०५०.१३

विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म।

मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम॥ ६.०५२.१४

सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु॥ ७.०३४.१५

शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः।

शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा॥ ७.०३५.१३

तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा।

यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य॥ ७.०४७.०२

ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम्।

स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि॥ ८.०१९.०४

भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि।

भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः॥ १०.००८.०५

अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम्।

स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत॥ १०.०३०.०३

यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु।

अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्याय॥ १०.०३०.०४(निरुक्त १०.१८)

आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च ।
रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् ॥ऋ. १०.३०.१२

एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः।

नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः॥ १०.०३०.१४

प्र नः पूषा चरथं विश्वदेव्योऽपां नपादवतु वायुरिष्टये।

आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम्॥ १०.०९२.१३

यत्रा समुद्रः स्कभितो व्यौनदपां नपात्सविता तस्य वेद।

अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अप्रथेताम्॥ १०.१४९.०२

 

राजसूयः - अवभृथेन प्रचर्यापां नप्त्रे स्वाहेत्यप्सु जुहोति । ऊर्जो नप्त्रे स्वाहेत्यन्तरा दर्भस्तम्बे स्थाणौ वल्मीकवपायां वा हुत्वाग्नये गृहपतये स्वाहेति प्रत्येत्य गार्हपत्ये हुत्वैन्द्रीं सूतवशामनूबन्ध्यामालभते आप.श्रौ.सू. १८.२०.४

तस्य शं नो देवीर् अभिष्टय(ऋ. १०.९.१, काशीतम् साम) इत्य् एतास्व् अपोनप्त्रियास्व् अग्निष्टोमसाम भवति। आपो वा अपोनप्त्रियः। - जैब्रा २.१३७