Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अन्तस्थ

संदर्भ

*अग्निं दूतं वृणीमहे इति। य एवायं मध्यमः प्राणः एतमेवैतया समिन्धे। सा हैषान्तस्था प्राणानाम्, अतो ह्यन्य ऊर्ध्वाः प्राणाः, अतोऽन्येऽवाञ्चः। अन्तस्था ह भवति। अन्तस्थामेनं मन्यन्ते, य एवमेतामन्तस्थां प्राणानां वेद। - शतपथ ब्राह्मण १.४.३.८

*अथो एकविंशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठोदरमन्नाद्यानाम्। ता विछन्दसो भवन्ति विक्षुद्रमिव वा अन्तस्त्यमणीय इव च स्थवीय इव च। ताः प्रणावं छन्दस्कारं यथोपपादं शंसति यथोपपादमिव वा अन्तस्त्यं ह्रसीय इव च द्राघीय इव च। - ऐतरेय आरण्यक १.५.१

*का राधद्धोत्राऽऽश्विना वामिति नव विच्छन्दसस्तदेतद्यस्यान्तस्त्यं विक्षुद्रमिव वा अन्तस्त्यमणीय इव च स्थवीय इव च तस्मादेता विच्छन्दसो भवन्ति। - ऐतरेय ब्राह्मण १.२१

*वैश्वानरो रश्मिभिर्वावृधानः। अन्तस्तिष्ठत्वमृतस्य गोपाः इति। - तैत्तिरीय ब्राह्मण ३.१०.८.९

*अथ ह कलयो गन्धर्वा अन्तस्थां चेरुर् नेतरान् नेतरान् आद्रियमाणाः। - - - - जैमिनीय ब्राह्मण १.१५४

*ततो यान्य् एकविंशतिः प्रतिष्ठा सा। अथ यानि द्वादश प्रजननं तत्। प्रति प्रतिष्ठायां तिष्ठति प्रजायते नो चान्तस्थायां जीयते य एवं वेद। - जैमिनीय ब्राह्मण १.२०४

*यदा वै शूद्रं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति। केवलं स्वं कुरुते ऽपित्वी क्षत्रे भवत्य् अपित्वी विशि। यात्य् अन्तस्थान्तस्थायां जीयते। उप हैनं शतं परिस्कन्दास् तिष्ठन्ते ऽथो भूयांसो य एवं विद्वान् धुरो न विगायतीति। - जैमिनीय ब्राह्मण १.२६६

*यदो वै ब्रह्मणा क्षत्रं परिगृह्णात्य् अथ स तस्य पुरोधां गच्छति। गच्छति पुरोधां पुर एनं दधते। अथो आहुर् अन्तस्थाकाम एवैनेन यजेत यद्विनुत्तिर् इति। तस्य त्रिवृतौ मध्ये भवतस्, त्रयस्त्रिंशाव् अभितः। - - - - ब्रह्म वै त्रिवृत्, क्षत्रं त्रयस्त्रिंशः। क्षत्रेणैव तद् उभयतो ब्रह्म परिगृह्णाति। यदो वै क्षत्रेण ब्रह्म परिगृह्णात्य् अथ स तस्यान्तस्थान् तिष्ठति। तिष्ठत्य् अन्तस्थान् नान्तस्थायां जीयते। - जैमिनीय ब्राह्मण २.१०५

*गौपायन बन्धुओं व राजा असमाति का संदर्भ : मा प्र गाम पथो वयं मा यज्ञाद् इन्द्र सोमिनः। मान्त स्थुर् नो अरातयः ॥ - जैमिनीय ब्राह्मण ३.१६८