Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अन्तरिक्ष

टिप्पणी : अन्तरिक्ष वेदों में बहुधा प्रयुक्त होने वाले शब्दों में से एक है। सामान्य जीवन में अन्तरिक्ष का महत्त्व इसलिए है कि श्वास के द्वारा शरीर में जहां-जहां भी वायु की गति होती है, वह सब अन्तरिक्ष है। इस प्रकार मोटे रूप में हृदय से लेकर भ्रूमध्य तक अन्तरिक्ष का भाग है। लेकिन इस अन्तरिक्ष भाग को इतना विस्तृत किया जा सकता है कि सारा शरीर श्वास के साथ एकाकार हो जाए, फिर सारा ब्रह्माण्ड एकाकार हो जाए। वेदों में पुनः-पुनः अन्तरिक्ष के साथ उरु विशेषण का प्रयोग हुआ है। पुराणों में अन्तरिक्ष को मुर असुर का पुत्र भी कहा गया है जिसको उपरोक्त वर्णन से समझा जा सकता है। अथर्ववेद .१०.(सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् ।) में प्राणापान प्रक्रिया में अन्तरिक्ष से श्रोत्र उत्पन्न होने का उल्लेख है। यह श्रोत्र केवल कान ही नहीं, अपितु श्रुति है। जैमिनीय ब्राह्मण २.५६ इत्यादि के अनुसार अन्तरिक्ष की निरुक्ति अन्तः इक्षते  अर्थात् जिसमें अन्दर झांक कर देखना पडता है, जिसको देखने के लिए अन्तर्मुखी होना पडता है, वह अन्तरिक्ष है। पुराणों में अन्तरिक्ष की इक्ष्वाकु वंशमें उत्पत्ति को इसी रूप में समझा जा सकता है। भागवत पुराण में अन्तरिक्ष और निमि के संवाद में भी इस अन्तःईक्षण की प्रक्रिया का विस्तार दिया है। अन्तःईक्षण की प्रक्रिया के व्यापक परिणाम होते हैं जिनका वर्णन वेद के मन्त्रों में किया गया है। अन्तरिक्ष और गायत्री के संयोग से वायु का जन्म होता है। वायु से आकाश का और आकाश से सूर्य व चन्द्रमा का। वायु का अर्थ है वा+यु , जो हमारे उच्च स्तरों से जुड भी सकता है, नहीं भी। अथर्ववेद .१२४. में अन्तरिक्ष रूपी वृक्ष के फल को ॐ वायु कहा गया है(यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव ।)। वेद मन्त्रों में वायु को अन्तरिक्ष का अधिपति कहा गया है। वह भ्रूमध्य में जाकर प्रतिष्ठित होती है। इसके विपरीत, ऋग्वेद १०.९०.१४ में प्रजापति की नाभि से अन्तरिक्ष की उत्पत्ति कही गई है। पुराणों में अन्तरिक्ष को पुष्कर-पुत्र कहा गया है। पुराणों में नाभि आदि के रूप ब्रह्मा के ज्येष्ठ, मध्यम व कनिष्ठ तीन पुष्करों का उल्लेख है। नाभि का अर्थ मूर्द्धा या सहस्रार चक्र भी हो सकता है। वैदिक निघण्टु में पुष्कर आदि १६ अन्तरिक्ष नामों का उल्लेख है जिन पर डा. फतहसिंह के निर्देशन में शोध कार्य चल रहा है।

     अन्तरिक्ष तम से युक्त है। बृहस्पति उसमें प्रकाश करके गौ प्राप्त कर लेते हैं(अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत् । -ऋग्वेद १०.६८., इदं स्वरिदमिदास वाममयं प्रकाश उर्वन्तरिक्षम्- १०.१२४.। यह महत्त्वपूर्ण है कि सामान्य रूप में अन्धकार युक्त अन्तरिक्ष की पराकाष्ठा उसका ज्योतिर्मय होना है, उसमें सूर्य, चन्द्रमा, नक्षत्र, ऋतु, संवत्सर आदि का प्रकट होना है(योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥ - अथर्ववेद १५.१७.)। यह ज्योतियां अन्तरिक्ष में प्रकट होकर शरीर के मूर्द्धा रूपी आकाश में प्रतिष्ठित होती हैं।

     अथर्ववेद .१२०. (भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः ।) में अदिति भूमि को माता, अन्तरिक्ष को भ्राता और द्यौ को पिता कहा गया है। उरु अन्तरिक्ष अदिति की गोद में बैठा है(यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यच्छात्॥ - अथर्ववेद ..)। अथर्ववेद .. (सूर्यो मे चक्षुर्वातः प्राणोऽन्तरिक्षमात्मा पृथिवी शरीरम् ।) में पृथिवी रूपी शरीर में अन्तरिक्ष को आत्मा कहा गया है। अदिति अखण्डित शक्ति का नाम है। श्वास के माध्यम से सारा शरीर एक हो जाता है। कईं मन्त्रों में अन्तरिक्ष को मध्य भाग कहा गया है। अथर्ववेद १०..२६ (विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।
अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।) में विष्णु के अन्तरिक्ष में क्रमण का वर्णन है। अथर्ववेद .११. (सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्॥... ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥) में विराज गौ के अन्तरिक्ष में स्थित होने पर देवों, मनुष्यों व पितरों आदि द्वारा ऊर्जा, स्वधा आदि दुहने का वर्णन है।

प्रथम प्रकाशन : १९९४ ई.

द्र. व्यान उपरि टिप्पणी

 

अन्तरिक्ष

उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः।

ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः॥ ३.००६.०८

प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः।

प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी॥ ३.०४६.

आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम्।

सरस्वती निदस्पातु॥ ६.०६१.११

 

१. अथ द्वितीययाऽऽ वृतेदमेवाऽन्तरिक्षं जयति यदु चान्तरिक्षे । तदेतैश्चैनं छन्दोभिस्समर्द्धयति यान्यभिसम्भवति । एतां चास्मै दक्षिणाम्प्रयच्छति यामभिजायते । जैउ ३,,,६ ।

२. अथ यत्कपालमासीत्तदन्तरिक्षमभवत् । माश ६, ,, २॥

३. अथ यद् ( आण्डस्य ) अन्तरासीत् , तदिदमन्तरिक्षम् । जै ३,३६१ ।

४. अथ यदन्तरिक्षे तत्सर्वमुपद्रवेणाप्नोति । जैउ १,१०, ,८ ।

५. अथ यया विद्धः शयित्वा जीवति वा म्रियते वा सा द्वितीया (इषुः) तदिदमन्तरिक्ष सैषा रुजा नाम (इषुः) । माश ५,,,२९ ।।

६. अधिद्यौरन्तरिक्षं ब्रह्मणा विष्टा मरुतस्ते गोप्तारो वायुर्वियत्तः... । तैसं ४, ,, २।।

७. अनारम्भणमिव वा एतदनायतनमिव यदन्तरिक्षम् । काठ २१,८।

८. अन्तरिक्षं यच्छान्तरिक्षं दृ हान्तरिक्षमा हिसीरित्यात्मानं यच्छात्मानं दृहात्मानं .. मा हिसीरित्येतत् (अन्तरिक्षम् -आत्मा)। माश ८, ,, ९।

९. अन्तरिक्षं यजुषा (जयति)। माश ४,,,२।।

१०. अन्तरिक्षं रुद्राः (अजयन् ) । काठसंक ५३ ।

११. अन्तरिक्षं लोकानां जयति वायुं देवं देवानाम् । जै १,२६ ।

१२. अन्तरिक्षं वशा, धाता गर्भो, रुद्रा जरायु, वायुर्वत्सो, घर्मः पीयूषः । काठ ३९,८ ।

१३. अन्तरिक्षं वा अन्तर्यामः (ग्रहः)। मै ४,,,,; काठ २७,; क ४२,२ ।

१४. अन्तरिक्षं वा अन्नममुतो वै प्रदीयते ऽस्यां (पृथिव्याम्) प्रजायते । काठ ३४,५ ।

१५, अन्तरिक्षं वाऽअपा ( वाऽअवरम् [माश ९,,,३९) सधस्थम् । माश ७, ,,५७ ।

१६. अन्तरिक्षं वा उखेमौ लोकौ (द्यावापृथिव्यौ) स्तनौ । मै ३,,७ ।

१७. अन्तरिक्षं वाऽउपयमन्यन्तरिक्षेण हीद सर्वमुपयतम् । माश १४,,,१७ । १८. अन्तरिक्षं वाऽउलूखलम् । माश ७,,,२६ ।

१९. अन्तरिक्ष वा ऋतम् (ऋतस्य विभूम [तैसं.) । तैसं ३,,,; जै १,१२१ । २०. अन्तरिक्ष (+वै [काठसंक., तां., तै.) वामदेव्यम् (साम)। मै ३,,, काठसंक ९; जै १,२२९; तां १५,१२,; तै १,,,; ,,,७ ।

२१. अन्तरिक्षं विश्वव्यचाः (विश्वभूः ।मै.) । मै ४,,; काठ ३१,; क ४७,; तै ३,,,७ ।

२२. अन्तरिक्षं (क्षे [माश..) विष्णुर्व्यक्रस्त त्रैष्टुभेन च्छन्दसा । काठ ५,; माश १,,,१० ।

२३. अन्तरिक्षं वै तृतीया चितिः । माश ८,,,१ ।

२४. अन्तरिक्षं वै नभासि । तस्य रुद्रा अधिपतयः । तै ३, ,१८,१।

२५. अन्तरिक्षं वै प्र, अन्तरिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्ति । ऐ २,४१ । २६. अन्तरिक्षं वै मध्यमा चितिः । माश ८,,,१८ ।

२७. अन्तरिक्षं वै मातरिश्वनो घर्मः । मै ४, ,; क ४७,; ते ३,,,२ ।

२८. अन्तरिक्षं वै माध्यन्दिन सवनम् । माश १२,,,९ ।

२९. अन्तरिक्षं वै यजुषामायतनम् । गो १,, २४ ।।

३०. अन्तरिक्ष वै (हि [मै ३,,५]) यज्ञः (पशवः [मै ३,,७)) । मै ३,,८ ।

३१. अन्तरिक्षं वै वरिवश्छन्दः ( विवधच्छन्दः {माश ८,,,५)) । माश ८,,,३ । ३२. अन्तरिक्षं वै सर्वेषां देवानामायतनम् । माश १४,,,६ ।

३३. अन्तरिक्षं वै स्वयमातृण्णा (इष्टका) । तैसं ५,,,१ ।

३४. अन्तरिक्ष शान्तिस्तद् वायुना शान्तिः । मै ४,,२७ ।

३५. अन्तरिक्षं समित् , ता वायुः समिन्द्धे । मै ४, ,२३ ।

३६. अन्तरिक्षं सारस्वतेन (अवरुन्धे) । माश १२,,,३२ ।

३७. अन्तरिक्षं सावित्री (साधु [तैआ.]; देवी [जैउ.]); । गो १,,३३; तैआ ५,,; जैउ ३,,,८ ।

३८. अन्तरिक्षं ह्येष उद्धिः । माश ६,,,४ ।

३९. अन्तरिक्ष उक्थेन (प्रतितिष्ठति)। काठ १४,९ ।

४०. अन्तरिक्ष एव महः । गो १,,१५।

४१. अन्तरिक्षं गौः (गार्हपत्यः (अग्निः )। काठ., क.])। काठ ८,; क ७,; ऐ ४,१५ ॥

४२. अन्तरिक्षं चतुर्होता स विष्ठाः । तैआ ३, ,२ ।

४३. अन्तरिक्षं तृतीयं पितॄन्यज्ञो ऽगात् । ऐ ७, ५ ।

४४. अन्तरिक्ष (+वै [माश.1 ) त्रिष्टुप् । मै ३, , , काठ १९, ; क २९, ; जै १,३३९; माश १, , , १२; जैउ १, १७,, ३ ।

४५. अन्तरिक्षं दक्षिणाग्निः (पशुपाः [काठ.) । काठ ७,; काठसंक ९ ।

४६. अन्तरिक्षं दिङ्निधनेन ( देवा अभ्यजयन् ) । तां १०,१२,३ ।

४७. अन्तरिक्षं (+वाव [मै.]) द्वितीया (+चितिः ।मै..), वयासि पुरीषम् । तैसं ५,,१०,; में ३,,; काठ २२, ४ ।

४८. अन्तरिक्षं नाराशसः (प्रगाथः । जैउ.J) । माश १, , ,१२; जैउ ३,, ,२ ।

४९. अन्तरिक्षमसिजन्मनोपभृन्नाम । मै १, , १२ ।

५०. अन्तरिक्षमसुम् (अन्ववसृजतात् ) । मै ४, १३, , काठ १६,२१ ।

५१. अन्तरिक्षमस्यग्नौ श्रितम् । वायोः प्रतिष्ठा । तै ३, ११, , ८ ।

५२. अन्तरिक्षमात्मा (°माकाशः [जै.! ) । मै ४, ,; जै २,५४; तैआ ३, ,१। ५३. अन्तरिक्षमिमाः प्रजाः । मै ४,,,,१ ।

५४. अन्तरिक्षमिव वा एषा या मध्यमा चितिः । काठ २१, ३ ।

५५. अन्तरिक्षमिवानाप्यं द्यौरिवानाधृष्यो भूयासम् । ऐआ ५, , १ ।

५६. अन्तरिक्षमुक्थेन (°क्थ्येन ।तै.J) (देवा अभ्यजयन् )। तां ९,,; तै ३, १२, ,७॥

५७. अन्तरिक्षमुपभृत् ( उत्तरवेदिः [माश.J)। मै ४, ,११, १२; तै ३,,,, ,११; माश १२, , , ३६ ।

५८. अन्तरिक्षमेव द्वितीयस्य च तृचस्य प्रथमया स्तोत्रियया जयति, वायुं द्वितीयया, प्राणं तृतीयया। जै १, २४५ ।

५९. अन्तरिक्षमेव विश्वं वायुर्नरः ( मेवोपाशुसवनः [माश ४,,,२७)। माश ९, ,,३ ।

६०. अन्तरिक्षं पवित्रेण ( सहागच्छतु )। तैआ ३, , २ ।

६१. अन्तरिक्षं पशुमद्भिः ( यज्ञैर्देवा अभ्यजयन् )। तां १७, १३, १८ ।

६२. अन्तरिक्षं पायुः (पुरितता [तैसं ५,,१६,१) । तैसं ७, ,२५, २ ।

६३. अन्तरिक्षं पुलीतता (°लि° [काठ.) । मै ३, १५, , काठ ५३, ६ ।

६४. अन्तरिक्षं पृण (पुरोधाता ! ऐ.) । तैसं १, , , , काठ २, १२; क २,; ऐ ८, २७॥

६५, अन्तरिक्षं पृथिव्याम् (प्रतिष्ठितम् ) । ऐ ३,; गो २,, २ ।

६६. अन्तरिक्षं प्रमा (भुवनपतिः [जै.J)। मै ३, , ; जै २,४१ ।

६७. अन्तरिक्षं भूत्वा (प्रजापतिः ) दिवमस्तभ्नोत् । जै १, ३१४ ।

६८. अन्तरिक्षं मरीचयः (महाव्रतम् [माश.) । माश १०,,,; ऐआ २, ,; ऐउ १,,२ ।

६९. अन्तरिक्षं मैत्रावरुणेन ( आज्यस्तोत्रेण देवा अजयन् )। जै , १०५

७०. अन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीमित्यन्तरिक्षस्य ह्येतत्पृष्ठं व्यचस्वत्प्रथस्वत् । माश ८, , ,९।

७१. अन्तरिक्षस्य (रूपं ) रजताः (सूच्यः)। तै ३,,, ५।

७२. अन्तरिक्षस्य (रूपं ) ऊष्माणः । ऐआ ३, , ; शांआ ८, ८ ॥

७३. अन्तरिक्षात् त्रिष्टुभा (देवा असुरानन्तरायन्)। जै १, ९९ ।

७४. अन्तरिक्षाय नमो वायवे नमो भव्याय नमश्श्रोत्राय नमः । काठ ५१, ६ । ७५. अन्तरिक्षाय पांक्त्रान् (आलभते )। मै ३, १४, ७ ॥

७६. अन्तरिक्षेण हीमे द्यावापृथिवी विष्टब्धे । माश १, , , १६ ।

७७. अन्तरिक्षेणेद  सर्वं पूर्णम् । तां १५, १२, ५।

७८. अन्तरिक्षे तेन प्रतितिष्ठति वायुं ज्योतिरवरुन्द्धे । काठसंक १० ।

७९. अन्तरिक्षे वयासि (दृह) । तैसं ३, , ,६ ।

८०. अन्तरेव वा इदमिति तदन्तरिक्षस्यान्तरिक्षत्वम् । तां २०, १४, २ ।

८१. अयं वाव समुद्रो ऽनारम्भणो यदिदमन्तरिक्षम् । जै १, १६५ ।

८२. अयमेवाकाशो जूः । यदिदमन्तरिक्षमेत ह्याकाशमनु जवते तदेतद्यजुर्वायुश्चान्तरिक्षं च । माश १०, , , २।

८३. अयम्म आकाशः स मे त्वयि (अन्तरिक्षे)। जैउ ३, ,, १४ ।

८४. अयं मध्यमो (लोकः - अन्तरिक्षम् ) बृहती। तां ७, , ९ ।

८५. अर्ध ह्यन्तरिक्षस्यास्मिंल्लोके ऽर्धममुष्मिन् (द्युलोके )। मै ३,,९ ।

८६. अश्विनौ द्व्यक्षरया प्रमामन्तरिक्षम् ( उदजयताम् ) । मै १,११, १०; काठ १४, ४ ।

८७. असदिव वा अन्तरिक्षम् । तैसं ५, , ,४ ।

८८. अहमन्तरिक्षादिति वरुणः । मै ४, , ४ ।

८९. आत्मानमन्तरिक्षस्य (आदित्य आदत्त ) । जै , २६

९०. आत्मा ऽन्तरिक्षम् । काठ १६, २ ।

९१. इदं वा ( इदमेव [जै १, ३०७]) अन्तरिक्षं वामदेव्यम् ( स्वरः ।जै १,३०७]) । जै १,१४६ ।

९२. इन्द्राग्नी च विश्वकर्मा चान्तरिक्षं द्वितीया स्वयमातृण्णां चितिमपश्यन्... । तान्वायुरब्रवीत् । उपाहमयानीति, केनेति, दिग्भिरिति । माश ६,,,३-४ ।

९३. इन्द्रोऽन्तरिक्षम् (आर्ध्नोत् ) । काठ २९, ; क ४५, ८ ।

९४. इयं (पृथिवी) वै वागदो ( अन्तरिक्षम् ) मनः । ऐ ५, ३३ ।

९५. इयम् (पृथिवी) अन्तरिक्षम् । ऐ ३, ३१।

९६. उक्थैरन्तरिक्षं (लोकं देवा अभ्यजयन्) । तां २०,,३ ।

९७. उपभृदेहि घृताच्यन्तरिक्षं जन्मना । काठ १,११; क १,११ ।

९८. उपहूतं वामदेव्य(साम) सहान्तरिक्षेण । तैसं २,,,; माश १,, ,१९ । ९९. ऊधर्वा अन्तरिक्षं (द्यावापृथिव्याख्यौ)स्तनावभितोऽनेन (पृथिवीरूपेण स्तनेन) वा एष देवेभ्यो दुग्धेऽमुना (द्युलोकरूपेण स्तनेन) प्रजाभ्यः । तां २४,,६ ।

१००. एतेन (अन्तरिक्षेण) इमौ लोकौ (द्यावापृथिव्यौ) विष्कब्धौ । जैउ १, ,,३ ।

१०१. घर्मं या तेऽन्तरिक्षे शुग्यान्तरिक्षे, या वाते, या वामदेव्ये, या त्रैष्टुभे छन्दसीयं. ते तामवयजे । मै ४,,१० ।

१०२. घृतमन्तरिक्षस्य रूपम् । माश ७,,,३ ।

१०३. चन्द्रार्धं दक्षिणाग्नेः (लक्षणं कुर्यात्), चन्द्रार्धं ह्यन्तरिक्षम् । काठसंक १५ । १०४. छिद्रमिवेदमन्तरिक्षम् । तां ३,१०,, २१,,३ ।

१०५. ज्योतिरसि, ज्योतिर्मे यच्छान्तरिक्षं यच्छ । तैसं ५,,,२ ।

१०६. तद् (ब्रह्म) इदमन्तरिक्षम् । जैउ २,,,६ ।

१०७. तद्यदस्मिन्निदं सर्वमन्तस्तस्मादन्तर्यक्षम् । अन्तर्यक्षं ह वै नामैतत् । तदन्तरिक्षमिति परोक्षमाचक्षते । जैउ १,,,४ ।

१०८. तनूनपातं यजति, यज्ञ एवान्तरिक्षे प्रति तिष्ठति । तैसं २,,,२-३ ।

१०९. तस्य ते (प्रजापतेः)ऽन्तरिक्षं महिमापो वयासि रूपं, वायुष्टे तेजः । काठ ४५,१२ ।

११०. त्रैष्टुभम् ( परिमण्डलम् ।जै.! ) अन्तरिक्षम् । तैसं ५,,,; जै १, २५७; माश ८, , , ११।

१११. द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः, पृथिवीं भस्म । काठ ,; क २,१०, ४१,४ ।

११२. द्यौरन्तरिक्षे प्रतिष्ठिता। ऐ ३,; गो २,,२ ।

११३. धरुणमस्यन्तरिक्षं दृह (+ चक्षुर्देहि श्रोत्रं देहि ।काठ. क.1)। मै १, , , , , ; काठ १,७: ३१,; क १,; ४७,; माश १,,,१० ।

११४. ध्रुवक्षिदस्यन्तरिक्षं दृह [+ इति दक्षिणाम् (परिधिं परिदधाति [माश.)] । तैसं १, , १२,; मै १,,८, ३,,; माश ३, ,,१४ ।

११५. नमो अस्तु रुद्रेभ्यो ये अन्तरिक्षे येषा वात इषवः । मै २,,; काठ १७,१६; क २७,६ ।

११६. नाभ्या (पुरुषस्य) आसीदन्तरिक्षम् । काठसंक १०१; तैआ ३,१२,६ ।

११७. पशवो (प्रजा [काठ २०,११; क ३१,१३]) ऽन्तरिक्षम् । काठ ६,; ,; क ३१,१३ ।

११८. पशूनेव सहान्तरिक्षेणोपह्वयते । तैसं २,,,२ ।

११९. पूषा मा पशुपाः पात्वित्यन्तरिक्षमेव । मै १,,११ ।

१२०. पृष्ठे पृथिव्यास्सीद, भासान्तरिक्षमापृण, ज्योतिषा दिवमुत्तभान, तेजसा दिश उद्दृह। काठ १८,

१२१. प्रमा छन्दस्तदन्तरिक्ष वायुर् (वातो [काठ.1) देवता । मै २, १३,१४, काठ ३९,४ ।

१२२. प्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु चरन्त्यन्तरिक्षमनु श्रृण्वन्ति । ऐआ २,,७ ।

१२३. प्राणो ( मध्यं [ माश. 1 ) वा अन्तरिक्षम् । तैसं ५,,,; जै १,३०७; माश ७,,,२६ ।

१२४. भासाऽन्तरिक्षमापृण । तैसं ४,,,३ ।

१२५. भुव ( भुवर् काठसंक.] ) इत्यन्तरिक्षम् । काठसंक ४७; तैआ ७, , ; तैउ १, , (तु. जै १,३६४)।

१२६, भुव इत्येव यजुर्वेदस्य रसमादत्त (प्रजापतिः) । तदिदमन्तरिक्षमभवत् । तस्य यो रसः प्राणेदत् स वायुरभवद्रसस्य रसः । जैउ १,,,४ ।

१२७. भूमिर्भूम्ना द्यौर्वरिणा ऽन्तरिक्षं महित्वा ... अग्निमन्नादमन्नाद्यायाऽऽदधे। तैसं १, ,,१ ।

१२८. महद्धीदम् (महद्वा [ऐ.1) अन्तरिक्षम् । ऐ ५, १८; १९; कौ २६, ११ । १२९. य एवायम्पवते (वायुः), एतदेवान्तरिक्षम्। जैउ १, ,,२।

१३०. यजुषां वायुर्दैवतं तदेव ज्योतिस्त्रैष्टुभं छन्दो ऽन्तरिक्षं स्थानम् । गो १, , २९ ।

१३१. यथाऽसावन्तरिक्षे विद्युदेवमिदमात्मनि हृदयम् । ऐआ ३, ,; शांआ ७, ४ ।

१३२. यदस्मिन् सर्वस्मिन् अन्तरीक्षते तस्मादन्तरिक्षम् । जै २, ५६ ।

१३३. यद् वैष्णवोऽन्तरिक्षम् तेन । मै २, , १३ ।

१३४. यवमयो मध्य एतद्वा अन्तरिक्षस्य रूपम् । तैसं २, , ११, ५।

१३५. यस्ते राजन् वरुणद्रुहः पाशस्त्रिष्टुप्छन्दा अन्तरिक्षमन्वाविवेश क्षत्रे प्रतिष्ठितः । काठ १७, १९

१३६. या ऽन्तरिक्षे ( वाक् ), सा वाते, सा वामदेव्ये.... तां ब्राह्मणे न्यदधुः । काठ १४,५ ।

१३७. यान्येव बभ्रूणीव हरीणि (लोमानि ) तान्यन्तरिक्षस्य रूपम् । माश ३, ,, ३ ।

१३८. युक्तो वातोन्तरिक्षेण ते सह। तां १, ,१ ।

१३९. युनज्मि वायुमन्तरिक्षेण ते सह । तैसं ३, , , १-२ ।

१४०. ये देवा यज्ञहनो यज्ञमुषो ऽन्तरिक्षे ऽध्यासते । वायुर्मा तेभ्यो रक्षतु । काठ ५, ६ ।

१४१. ये वधकास्ते ऽन्तरिक्षस्य रूपम् । माश ५, , , १४ ।

१४२. यो वायोर्घोषो यो वयसां तमेतस्यै ( अन्तरिक्षाय) प्रायच्छद्, यः पर्जन्यस्य घोषो यो दुन्दुभेस्तममुष्यै (दिवे ) प्रायच्छत् । जै ३, १०५ ।

१४३. रजता ऽन्तरिक्षम् [ °रिक्षे [मै. (पूरासीत् )] । मै ३,,; काठ २४,१०; गो २,,७ ।

१४४. रजताम् (पुरीं) अन्तरिक्षम् [क्षे [माश.]; °क्षलोके [को... (असुरा अकुर्वत)]। ऐ १, २३; कौ ८,; माश ३,,,३ ।

१४५. रुद्रेभ्यो ऽन्तरिक्षम् (प्रजापतिः प्रायच्छत् )। जै २, १४१ ।

१४६. वागित्यन्तरिक्षम् । जैउ ४, ११, , ११ ।

१४७. वायवस्स्थेति वायुर्वा अन्तरिक्षस्याध्यक्षः। अन्तरिक्षदेवत्याः पशवः । वायुरेवैनान् ( पशून ) अन्तरिक्षाय परिददाति । काठ ३०,१०; क ४६, ८ ।

१४८. वायुनाऽन्तरिक्षम् (अन्वाभवत् )। काठ ४३, ४ ।

१४९. वायुनान्तरिक्षेण वयोभिस्तेनैष लोकस्त्रिवृद्योऽयमन्तरा। तां १०,, १।

१५०. वायुमन्तरिक्षाय (प्रजापतिर्वत्सं प्रायच्छत् ) । जै ३, १०७ ।

१५१. वायुरन्तरिक्षस्य ( अधिपतिः)। तैसं ३, , , १॥

१५२. वायुरन्तरिक्षात् (+ उदैत् [जै.)। तैसं ३, , ,; जै १,७।।

१५३. वायुरन्तरिक्षे (+ श्रितः, दिवः प्रतिष्ठा [तै.)। तै ३, ११, , ; तैआ १, २०, २ ।

१५४. वायुर्वा अन्तरिक्षस्याध्यक्षो (क्षाः ।तै.1) ऽन्तरिक्षदेवत्याः ( + खलु वै [तै.) पशवः । मै ४, , ; तै ३, , ,३ ।

१५५. वायुर्वै देवो ऽन्तरिक्षं देवी। शांआ १, ५।

१५६. विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठेवायुस्ते (°युष्टे [मै., काठ.J) ऽधिपतिः। तैसं ४, ,,; मै २, , १६; काठ १७, १० (तु. मै २, , १४)।

१५७. विष्णुः (यजमानाय) तद् (विन्दति) यदन्तरिक्षे । मै २, ,१३ ।

१५८. विष्णोः क्रमोऽस्यभिमातिहा त्रैष्टुभं छन्द आरोहान्तरिक्षमनुविक्रमस्व । काठ १६,८ ।

१५९. वैश्वदेवं वाऽअन्तरिक्षम् । काश ४,,, २१; माश ३,,,३२ ।

१६०. वैश्वदेवोऽयमन्तरा लोकः (अन्तरिक्षम् )। जैउ १,१२,,४ ।

१६१. शिथिलमिवान्तरिक्षम् । काठ २१,; क ३१,१८ ।

१६२. शुक्लमिवान्तरिक्षम् , अन्तरिक्षेणेमे लोकास्संतताः । काठ १२,४ ।

१६३. सन्धिनाऽन्तरिक्षायान्तरिक्षं जिन्व । मै २,,८ ।

१६४. सन्धिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व । तैसं ४, , , ; काठ १७, ; ३७, १७; तां १,,४॥

१६५. सन्धिरित्यन्तरिक्षम् (असृजत) । तैसं ५,,,१ ।

१६६. स भुव इति व्याहरत् । सोऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि । तै २,,,२-३ ।

१६७. समया मामयेत्यन्तरिक्षं (आदित्याय) प्रायच्छत् । प्रकाशं चासम्बाधं च । जै २,२५ ।

१६८. स ह प्रजापतिरीक्षांचक्रे । कथं न्विमे (त्रयः) लोका ध्रुवाः प्रतिष्ठिताः स्युरिति स एभिश्चैव पर्वतैर्नदीभिश्चेमाम् (पृथिवीम् ) अदृहद्वयोभिश्च मरीचिभिश्चान्तरिक्षं जीमूतैश्च नक्षत्रैश्च दिवम् । माश ११, ,,२।

१६९. सह हैवेमावग्रे लोकावासतुस्तयोर्वियतोर्योऽन्तरेणाकाश आसीत्तदन्तरिक्षमभवदीक्ष हैतन्नाम ततः पुरान्तरा वाऽइदमीक्षमभूदिति तस्मादन्तरिक्षम् । माश ७,,,२३ ।

१७०. स्वध्यक्षमन्तरिक्षम् (अस्तु) । तैसं ७,,२०,१ ।

अन्तरिक्षं ज्योति – मै ३.९.४

अन्तरिक्षं आग्नीध्रम् – काठ ३४.१४, २१.८, तै २.१.५.१, माश ९.२.३.१५

आग्नीध्रेणान्तरिक्षमजयत् – मै ३.९.१, क ४०.५

घर्म या ते अन्तरिक्षे शुग् – तैआ ४.११.१

प्राचीनवंशं आग्नीध्रं, ऊर्ध्वं ह्यन्तरिक्षं – मै ३.८.९

अनिरुक्तो ह्येष अन्तरिक्षलोकः – माश १.४.१.२६, मै ३.८.९

अन्तरिक्षं स्तभान – क २.३

अन्तरिक्ष-देवता-> 'देवत्य

१. अन्तरिक्षदेवत्याः खलु वै पशवः (त्यो वै दीक्षितः ।काठ.])। काठ २३,; तै ३,,,३ ।

२. अन्तरिक्षदेवत्यो हि प्राणः (सोमः [गो.) । तैसं ७,,,; गो २,,४ । अन्तरिक्ष-रूप- अनस्- १ द्र.

 

अन्तरिक्ष-लोक

१. अन्तरिक्षलोकं याज्यया (जयति)। माश १४,,,९।

२. अन्तरिक्षलोको (+वा [ष.]) ऽन्वाहार्यपचनः (दक्षिणाग्निः)। जै १, ५१; ष १,५। ३. अन्तरिक्षलोको महः (यजुर्वेदः [ष.]) । माश १२, ,,५ ष १,५ ।

४. अन्तरिक्षलोको माध्यन्दिनं सवनम् । गो २,,४ ।

५. अन्तरिक्षलोको वै प्रमा, अन्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव। माश ८,,,५ ।

६. अन्तरिक्षलोको वै बार्हती तृचाशीतिः । ऐआ १, ,३ ।

७. अन्तरिक्षलोको वै मारुतो मरुतां गणः । माश ९,,,६ ।

८. अयमन्तरिक्षलोको निरुक्तः सन्ननिरुक्तः । माश ४,,, १७ ।

९. उषस्यमन्वाह तदन्तरिक्षलोकमाप्नोति । कौ ११,; १८,२ ।

१०. तस्मादेषां लोकानामन्तरिक्षलोकस्तनिष्ठः । माश ७,,,२० ।

११. त्रैष्टुभो(मनो (माश.1) ऽन्तरिक्षलोकः । कौ ८,; माश १४,,,११।

१२. भुव इत्यन्तरिक्षलोकः । माश ८,,,५ ।

१३. भुवरिति यजुर्भ्योऽक्षरत् । सोऽन्तरिक्षलोकोऽभवत् । ष १,५।

अन्तरिक्ष-सद्-

वसुरन्तरिक्षसत् । माश ५,,,२२ ।

अन्तरिक्षाधिपति -

रुद्राः पितामहा अन्तरिक्षाधिपतयः । काठसंक १४१:१४ ।

अन्तरिक्षायतन

अन्तरिक्षायतना हि प्रजा । तां ४,,१३ ।

आन्तरिक्ष-

धूम्रा आन्तरिक्षाः (पशवः) । मै ३,१३,११ ।