Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अभ्र

टिप्पणी : वैदिक मन्त्रों में अभ्र के साथ प्रायः स्तनयन/गर्जन विशेष जोडा गया है। भौतिक जगत में भी मेघों से वृष्टि होते समय विद्युत व गर्जन दिखाई पडती है। वैदिक साहित्य में स्तनयन और अभ्र को लेकर वसुधारा नामक एक धेनु की कल्पना की गई है(शतपथ ब्राह्मण १.५.२.१८, ९.३.३.१५, पैप्पलाद संहिता १६.१३३.१०)। अभ्र उसका ऊधस है। स्तनयित्नु उसके ४ स्तन हैं। पैप्पलाद संहिता १६.१३३.१० के अनुसार बृहत्, रथन्तर, यज्ञायज्ञीय व वामदेव साम उसके स्तन हैं। जैमिनीय ब्राह्मण २.१५८ के अनुसार महत् अभ्र ऊर्जा का रूप है जिसके दर्शन के लिए देवों को तप करना पडता है। पौराणिक साहित्य (लिङ्ग १.५४.३९, वायु ५१.२७) में प्रत्येक प्रकार की अग्नि जैसे दावाग्नि, मृतक की अग्नि, अभिचार हेतु अग्नि के धूम्रों से अभ्रों की उत्पत्ति होती है। लेकिन छान्दोग्य उपनिषद ५.५.१, ५.१०.६, ८.१२.२ तथा बृहदारण्यक उपनिषद ६.२.१० में पर्जन्य अग्नि के धूम से उत्पन्न अभ्र का उल्लेख है। इस पर्जन्य अग्नि में देवगण सोम की आहुति डालते हैं। भक्तिमार्ग में इस अभ्र को हिंकार, प्रस्ताव, उद्गीथ आदि में से आरम्भिक अवस्था हिंकार कहा गया है(छान्दोग्य उपनिषद २.१५.१, पैप्पलाद संहिता १६.११५.३)। यह सूर्य के उदय होने की अवस्था है।

     वेद मन्त्रों में अभ्र एकवचन और बहुवचन में प्रकट हुआ है। यह अन्वेषणीय है कि क्या छान्दोग्य उपनिषद का अभ्र वेद के एकवचन वाले अभ्र का प्रतिनिधित्व करता है तथा क्या इस अभ्र के साथ भी स्तनयन और विद्युत के गुण जुडे रहेंगे?

     चूंकि मेघ, पर्वत व हाथियों के लिए एक ही शब्द प्रयुक्त होता है, अतः पुराणों में अभ्र की कल्पना हस्ती के रूप में भी की गई है।

प्रथम प्रकाशन : १९९४ ई.

संदर्भाः

अभ्राजि शर्धो मरुतो यदर्णसं मोषथा वृक्षं कपनेव वेधसः।

अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यन्तमनु नेषथा सुगम्॥ ५.०५४.०६

वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम्।

अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम्॥ ५.०६३.०६

दृळ्हा चिद्या वनस्पतीन्क्ष्मया दर्धर्ष्योजसा।

यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः॥ ५.०८४.०३

इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः

अभ्राद्वृष्टिरिवाजनि॥ ७.०९४.०१

एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः।

वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन्॥ ९.०८८.०६

दिवि स्वनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्ति भानुना।

अभ्रादिव प्र स्तनयन्ति वृष्टयः सिन्धुर्यदेति वृषभो न रोरुवत्॥ १०.०७५.०३

अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः।

सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे॥ १०.०७७.०१

प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्यः।

पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः॥ १०.०७७.०३

तस्मा अभ्रो भवन् हिङ्कृणोति विद्योतमानः प्र स्तौति स्तनयन्नुद्गायति वर्षं प्रति हरत्युदगृह्णन् निधनम् । निधनं भूत्या: प्रजायाः पशूनां भवति य एवं वेद – पैसं १६.११५.३

अथ यद्य् अभ्रम् स्यात् । एतद् वा अस्य तद् रूपम् येन प्रजा बिभर्ति । - कौ १८.४

अभ्रम् एव सविता वर्षं सावित्री यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् इति एते द्वे योनी एकं मिथुनम् - गो १.१.३३

ओ श्रावयेति वै देवाः । पुरोवातं ससृजिरेऽस्तु श्रौषडित्यभ्राणि समप्लावयन्यजेति विद्युतं ये यजामह इति स्तनयित्नुं वषट्कारेणैव प्रावर्षयन् - माश १.५.२.[१८]

अभिषेकः-- तपोजा इति । अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिरग्नेर्वा एता जायन्ते तस्मादाह तपोजा इति- माश ५.३.५.१७

अपां त्वा भस्मन्त्सादयामीति । अभ्रं वा अपां भस्माभ्रे तां सादयति  - माश ७.५.२.४८

तस्यै वा एतस्यै वसोर्धारायै । द्यौरेवात्माभ्रमूधो विद्युत्स्तनो धारैव धारा  - माश ९.३.३.१५

अभ्राणि संप्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् – छाउ २.१५.१

पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गाराह्रादनयो विस्फुलिङ्गाः ॥ १ ॥ तस्मिन्नेतस्मिन्नग्नौ देवाः सोमँ राजानं जुह्वति – छांउ ५.५.२

यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ ५ ॥
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते – छांउ ५.१०.६

 

अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ २ ॥ एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः – छांउ ८.१२.२

पर्जन्यो वा अग्निर्गौतम ।तस्य संवत्सर एव समित् । अभ्राणि धूमः । विद्युदर्चिः ।
अशनिरङ्गाराः । ह्रादुनयो विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति । - बृहदा.उ. ६.२.१०