Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

प्रथम प्रकाशित १९९४ ई.

आकूति

टिप्पणी समन्तात् अर्थात् चारों ओर से, कू शब्दे, अभिव्यक्त करना । चारों तरफ जिसका शब्द एक साथ होने लगे, बाढ की तरह, वह आकूति है । हमारे अन्दर तीन प्रकार की शक्तियां हैं भावना शक्ति, ज्ञान शक्ति और क्रिया शक्ति । क्रिया शक्ति के कारण क्रिया केवल एक दो अंगों में ही हो सकती है, सारा शरीर एकदम क्रियाशील नहीं हो सकता । इसी प्रकार ज्ञान भी स्थानिक है । लेकिन भावना शक्ति पूरे व्यक्तित्व को प्रभावित करती है, बाढ क तरह । इसका मूल है काम वह काम नहीं जो वासना में प्रकट होता है, अपितु काम का दूसरा रूप धर्म के अविरुद्ध काम । चित्तवृत्तियों का माता के समान पालन करने वाली, उन्हें शुद्ध करने वाली आकूति है । हरेक नर नारी के लिए यह सुलभ नहीं है । यह सुलभ तब होगी जब हम बाह्य वृत्तियों से, काम क्रोध लोभ आदि से ऊपर उठें । यह परमात्मा की आह्लादिनी शक्ति है, राधा है । - फतहसिंह

     बाह्य संसार में दौड लगा रहे मन को कैसे अपनी ओर आकर्षित किया जाए, इस संदर्भ में मैत्रायणी संहिता १.४.१४ में संवत्सर के १२ मासों के प्रतीकों आकूत व आकूति, चित्त व चिति, आधीत व आधीति, विज्ञात और विज्ञाति, भग व क्रतु, दर्श व पूर्णमास का उल्लेख है । अन्य स्थानों जैसे तैत्तिरीय संहिता ३.४.४.१ में यह क्रम अन्य प्रकार से है । इनमें आकूत व आकूति क्रमशः यज्ञ और दक्षिणा के प्रतीक हैं (पुराणों में यज्ञ व दक्षिणा को आकूति की सन्तान कहा गया है जो तैत्तिरीय ब्राह्मण २.५.३.२ के उल्लेख के अनुरूप है ) । इस प्रकार अमावास्या के देवता द्वय इन्द्राग्नि संसार में दौड लगा रही आकूति को अन्तर्मुखी करते हैं । बृहस्पति देवता को भी आकूति को अन्तर्मुखी करने वाला कहा गया है ( अथर्ववेद १९.४.२ इत्यादि) जो सहस्री पुष्टि देने वाली है ( पैप्पलाद संहिता १९.५३.४) । तैत्तिरीय ब्राह्मण ३.१२.३.३ के आधार पर ऐसा प्रतीत होता है कि जब आकूति का प्रयोग बहुवचन में होता है तो वह मन से संबंधित होगी, आकूतियों का अधिपति मन होगा । यदि आकूति का प्रयोग एकवचन में होगा तो वह हृदय से सम्बन्धित होगी जिसके द्वारा श्रद्धा की उपासना की जाती है ( ऋग्वेद १०.१५१.४) । संभवतः उसे ही वैदिक मन्त्रों में देवी कहा गया है ( अथर्ववेद १९.४.२) । अथर्ववेद ३.२९.२ में अवि प्रदत्त आकूति का उल्लेख है जो सभी कामों का पूरण करती है ।

     आकूति का सामान्य अर्थ संकल्प किया जाता है । तैत्तिरीय आरण्यक १०.५२.१ में वाक्, मन्, चक्षु, श्रोत्र, जिह्वा, घ्राण, रेत, बुद्धि, आकूति व संकल्प के शुद्ध होने की कामना की गई है । सायण भाष्य में बुद्धि को निश्चय रूपा वृत्ति, आकूति को अनिश्चय रूपा वृत्ति तथा संकल्प को कल्पना रूपा वृत्ति कहा गया है । अथर्ववेद ६.१३१.२ में अनुमति तथा आकूति में अन्तर स्पष्ट किया गया है । अनुमति अनु-छंद है तो आकूति सम-छंद ।

     पुराणों में आकूति को ऋद्धि सम कहा गया है जिसकी पुष्टि अथर्ववेद ४.३६.४ के मन्त्र से होती है । पुराणों में आकूति को सार्वत्रिक रूप से स्वायम्भुव मनु की पुत्री कहा गया है जबकि अथर्ववेद ११.८.१ से प्रतीत होता है कि आकूति संकल्प की पुत्री है।

यन्मन्युर्जायामावहद् संकल्पस्य गृहादधि ।

क आसं जन्याः के वराः क उ ज्येष्ठवरो भवत् ।।

इस मन्त्र में जाया कौन है, यह स्पष्ट नहीं है । लेकिन मन्त्र ४ में जाया के रूप में आकूति का नाम स्पष्ट रूप से आया है ।

लेकिन पुराणों में आकूति के रुचि प्रजापति से विवाह का जो सार्वत्रिक उल्लेख है, इसका मूल तथा निहितार्थ वैदिक साहित्य में अन्वेषणीय है । अथर्ववेद ११.८.२ में तप व कर्म को वर द्वय तथा ब्रह्म को ज्येष्ठवर कहा गया है ।

प्रथम प्रकाशन : १९९४ ई.

संदर्भ

*मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्या ऽऽकू॑तिः स॒त्या मन॑सो मे अस्तु। - ऋ. १०.१२८.४

*श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते। श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑॥ - ऋ. १०.१५१.४

*इन्द्र॑ चि॒त्तानि॑ मो॒हय॑न्न॒र्वाङाकू॑त्या चर। अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान् विषू॑चो॒ वि ना॑शय॥ - शौ.अ. ३.२.३

*व्याकूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत। अथो॒ यद॒द्यैषां॑ हृ॒दि तदे॑षां॒ परि॒ निर्ज॑हि॥ - शौ.अ. ३.२.४

*सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि। अ॒मी ये विव्र॑ता॒ स्थन॒ तान् वः॒ सं न॑मयामसि॥ - शौ.अ. ३.८.५

*दु॒ह्रां मे॒ पञ्च॑ प्र॒दिशो॑ दु॒ह्रामु॒र्वीर्य॑थाब॒लम्। प्रापे॑यं॒ सर्वा॒ आकू॑ती॒र्मन॑सा॒ हृद॑येन च॥ - शौ.अ. ३.२०.९

*सहे॑ पिशा॒चान्त्सह॑सैषां॒ द्रवि॑णं ददे। सर्वा॑न् दुरस्य॒तो ह॑न्मि॒ सं म॒ आकू॑तिर्ऋध्यताम्॥ - शौ.अ. ४.३६.४

*मह्यं॑ यजन्तां॒ मम॒ यानी॒ष्टाकू॑तिः स॒त्या मन॑सो मे अस्तु। एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु मे॒ह॥ - शौ.अ. ५.३.४

*यो॒३॒॑स्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्। त्वं तान॑ग्ने मे॒न्यामे॒नीन् कृ॑णु॒ स्वाहा॑॥ - शौ.अ. ५.६.१०

*उ॒त न॒ग्ना बोभु॑वती स्वप्न॒या स॑चसे॒ जन॑म्। अरा॑ते चि॒त्तं वीर्त्स॒न्त्याकू॑तिं॒ पुरु॑षस्य च॥ - शौ.अ. ५.७.८

*इ॒म ऐ॒न्द्रा अ॑तिस॒रा आकू॑तिं॒ सं न॑मन्तु मे। तेभिः॑ शकेम वी॒र्यं॑१॒ जात॑वेद॒स्तनू॑वशिन्॥ - शौ.अ. ५.८.२

*स॒वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥१॥

अ॒ग्निर्वन॒स्पती॑ना॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥२॥

द्यावा॑पृथि॒वी दा॑तॄ॒णामधि॑पत्नी॒ ते मा॑वताम्। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥३॥

वरु॑णो॒ऽपामधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥४॥

मि॒त्रावरु॑णौ वृ॒ष्ट्याधि॑पती॒ तौ मा॑वताम्। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥५॥

म॒रुतः॒ पर्व॑ताना॒मधि॑पतय॒स्ते मा॑वन्तु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥६॥

सोमो॑ वी॒रुधा॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥७॥

वा॒युर॒न्तरि॑क्ष॒स्याधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥८॥

सूर्य॒श्चक्षु॑षा॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥९॥

च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥१०॥

इन्द्रो॑ दि॒वोऽधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥११॥

म॒रुतां॑ पि॒ता प॑शू॒नामधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥१२॥

मृ॒त्युः प्र॒जाना॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥१३॥

य॒मः पि॑तॄ॒णामधि॑पतिः॒ स मा॑वतु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥१४॥

पि॒तरः॒ परे॒ ते मा॑वन्तु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥१५॥

त॒ता अव॑रे॒ ते मा॑वन्तु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥१६॥

तत॑स्तताम॒हास्ते मा॑वन्तु। अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑॥१७॥ - शौ.अ. ५.२४.१-१७

*मन॑से॒ चेत॑से धि॒य आकू॑तय उ॒त चित्त॑ये। म॒त्यै श्रु॒ताय॒ चक्ष॑से वि॒धेम॑ ह॒विषा॑ व॒यम्॥ - शौ.अ. ६.४१.१

*स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः। स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति॥ - शौ.अ. ६.६४.३

*यो वः॒ शुष्मो॒ हृद॑येष्व॒न्तराकू॑ति॒र्या वो॒ मन॑सि॒ प्रवि॑ष्टा। तान्त्सी॑वयामि ह॒विषा॑ घृ॒तेन॒ मयि॑ सजाता र॒मति॑र्वो अस्तु॥ - शौ.अ. ६.७३.२

*सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि। अ॒मी ये विव्र॑ता॒ स्थन॒ तान् वः॒ सं न॑मयामसि॥ - शौ.अ. ६.९४.१, ३.८.५

*अनु॑म॒तेऽन्वि॒दं म॑न्य॒स्वाकू॑ते॒ समि॒दं नमः॑। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु॥ - शौ.अ. ६.१३१.२

*समृ॑द्धि॒रोज॒ आकू॑तिः क्ष॒त्रं रा॒ष्ट्रं षडु॒र्व्यः। सं॒व॒त्स॒रोऽध्युच्छि॑ष्ट॒ इडा॑ प्रै॒षा ग्रहा॑ ह॒विः॥ - शौ.अ. ११.९.१८

*प्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या। व्या॒नो॒दा॒नौ वाङ् मन॒स्ते वा आकू॑ति॒माव॑हन्॥ - शौ.अ. ११.१०.४

*आकू॑तिं दे॒वीं सु॒भगां॑ पु॒रो द॑धे चि॒त्तस्य॑ मा॒ता सु॒हवा॑ नो अस्तु। यामा॒शामे॑मि॒ केव॑ली॒ सा मे॑ अस्तु॒ विदे॑यमेनां॒ मन॑सि॒ प्रवि॑ष्टाम्॥ - शौ.अ. १९.४.२

*आकू॑त्या नो बृहस्पत॒ आकू॑त्या न॒ उपा ग॑हि। अथो॒ भग॑स्य नो धे॒ह्यथो॑ न सु॒हवो॑ भव॥ - शौ.अ. १९.४.३

*बृह॒स्पति॑र्म॒ आकू॑तिमाङ्गिर॒सः प्रति॑ जानातु॒ वाच॑मे॒ताम्। यस्य॑ दे॒वा दे॒वताः॑ संबभू॒वुः स सु॒प्रणी॑ताः॒ कामो॒ अन्वे॑त्व॒स्मान्॥ - शौ.अ. १९.४.४