Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अर्थ

टिप्पणी :

कथासरित्सागरे वेतालपञ्चविंशति मध्ये कथा अस्ति यत् विशाला नगर्यां अर्थदत्त वैश्यः स्वपुत्र्याः अनंगमञ्जर्याः विवाहः मणिवर्मा (भविष्यपुराणे सुवर्णः) सह करोति। यद्यपि मणिवर्मा स्वभार्या सह अत्यन्त प्रेमं करोति, किन्तु भार्या मणिवर्मा सह कटु ओषधिवत् द्वेषं करोति। कालान्तरे अनंगमञ्जरी राजपुरोहित-पुत्रं कमलाकरं दृष्ट्वा तस्योपरि अत्यन्त आकृष्टं भवति एवं तस्य वियोगे स्वप्राणान् अपि त्यजतुं प्रयत्नं करोति। तत्पश्चात् यदा अनंगमंजर्याः कमलाकर सह मेलनं भवति, तदा प्रेमाधिक्येन अनंगमंजर्याः हृदयास्फोटं भवति। एवं दृष्ट्वा कमलाकरोपि स्वप्राणान् त्यजति। प्रातःकाले अनंगमंजर्याः पतिः मणिवर्मा आगच्छति एवं सर्वं वृत्तान्तं श्रुत्वा सः अपि स्वप्राणान् त्यजति। विक्रमार्कानुसारेण एतैः त्रयोपि मध्ये मणिवर्मणः स्वपत्नी सार्धं प्रेमः सर्वोत्कृष्टं अस्ति।

     अस्मिन् कथायां विशाला नगर्या उल्लेखं विशिष्टमस्ति। सामान्य जीवने इन्द्रियार्थाः महत्त्वपूर्णाः भवन्ति। इन्द्रियार्थाः अर्थात् शब्द, स्पर्श, रूप, रस, गन्ध। सामान्य रूपेण एते सर्वे इन्द्रियार्थाः कामादिना विकृताः भवन्ति। किन्तु यदा एते इन्द्रियार्थाः साधना द्वारा विशालं रूपं गृह्णन्ति, तदा ते पवित्रं भवन्ति एवं तेषां संज्ञा पितरः भवति। भविष्य पुराणे ३.४.१५.५४ कथनं अस्ति यत् शब्दमात्रसमूहस्य स्वामी रामः अस्ति, अर्थमात्रसमूहस्य स्वामी क्लीब लक्ष्मणः अस्ति। अत्र क्लीब(नपुंसक) शब्दः मुख्यः अस्ति। यदा इन्द्रियार्थाः काममुक्ताः भवन्ति, तदा ते क्लीबाः भवन्ति। वेताल-विक्रम कथामध्ये विशाला नगरी अयं संकेतः अस्ति यत् अर्थदत्त वैश्यः क्लीबः अस्ति। तस्य कन्या अनंगमञ्जरी इन्द्रियाणां विशिष्ट अवस्थायाः सूचकः अस्ति। एषा विशिष्ट प्रकृत्याः वास्तविक पतिः कः अस्ति। इन्द्रियार्थानाम् उपरि सर्वप्रथम मनस्य अधिकारं भवति। तत्पश्चात् बुद्ध्याः अधिकारं भवति। अयं संभावना अप्यस्ति यत् अनंगमञ्जरी स्वयं बुद्धिरेव अस्ति। अस्मिन् कथायां मनः साधारण मनः नास्ति, अपितु मनस्य उच्च अवस्था मणि – वर्म अस्ति। योगवासिष्ठस्य  ६.२.४३.३७ वर्णनानुसारेण इन्द्रियार्थ एवं मन मध्ये सामान्य रूपेण एकरूपता नास्ति, किन्तु एकरूपता प्रयत्नेन स्थापनीयः अस्ति। कथामध्ये अनंगमंजर्याः आकर्षणं द्विज – पुत्र कमलाकरोपरि अस्ति। कमल-आकरस्य किं अर्थं अस्ति, अयं अन्वेषणीयः। कमल-आकरः अर्थात् कमलसरोवरः।

(लेखन - श्रावण कृष्ण पञ्चमी, विक्रम संवत् २०७३(26-7-2016ई.)

कमल पुष्प अष्टधा प्रकृति ( पञ्चभौतिक तत्त्व और मन, बुद्धि व अहंकार ) से बने जड चेतना जगत का प्रतीक है और जिस प्रकार कमल सूर्य रश्मियों का स्पर्श पाकर खिल उठता है, वैसे ही ज्ञान ज्योति का स्पर्श पाकर अष्टधा प्रकृति रूप कमल खिल कर पूर्ण चेतना परमात्मा तत्त्व की छटा बिखेरता है । - लक्ष्मीनारायण धूत, दैनिक भास्कर २४ अक्तूबर २०००

ऋग्वेद की ऋचाओं में जहां अर्थ शब्द प्रकट हुआ है, उसका अर्थ धन न होकर इन्द्रियों का वह अर्थ है जो कुण्डलिनी शक्ति के जाग्रत होने के पश्चात् प्रकट होता है और जिसका वर्णन श्रीधीश गीता(श्री प्रह्लाद ब्रह्मचारी द्वारा देवबन्द से प्रकाशित) में अधिभूत और अध्यात्म के अन्तर्गत सम्यक् रूप से किया गया है। ऋग्वेद १.१०५.२ के  मन्त्र में पत्नी पति का आलिङ्गन ऐसे करती है जैसे अर्थकामी अर्थ का। ऋग्वेद १०.१४३.१ में अश्विनौ गण ऋत से अभिभूत अत्रि को अर्थ अश्व की प्राप्ति कराते हैं। कुछ ऋचाओं पर दृष्टि डालने से ऐसा प्रतीत होता है कि कहीं अर्थ के साथ रथ का सम्बन्ध न हो। ऋग्वेद ७.६३.४ में अर्थ तरणि/नाव का उल्लेख है। कुछ ऋचाओं जैसे १.१३०.५ व १.१४४.३ में समान अर्थ का उल्लेख है जिसका निहितार्थ विचारणीय है।

     कठोपनिषद १.२.१ में श्रेय अर्थ और प्रेय अर्थ कह कर अर्थ की व्याख्या की गई है। कठोपनिषद १.३.१० में इन्द्रियों से परे अर्थ, अर्थ से परे मन और मन से परे बुद्धि के होने का उल्लेख है। यह पुराणों में बुध ग्रह के अर्थशास्त्र का स्वामी होने की व्याख्या है। मैत्रायणी उपनिषद २.६ में कहा गया है कि जो सत्य संकल्प आकाश आत्मा है, वह अर्थ के सेवन के बिना अपने को अकृतार्थ मान रहा था, अतः वह पांच रश्मियों के द्वारा विषयों का सेवन करता है।

प्रथम प्रकाशन : १९९४ ई.