Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अनृत

१. योऽनृतं वदति यथाग्निं समिद्धं तमुदकेनाभिषिञ्चेदेवं हैनं स जासयति तस्य

कनीयः कनीय एव तेजो भवति श्वः श्वः पापीयान् भवति तस्मादु सत्यमेव वदेत् । माश २,, , १९ ।

२. अथैतन्मूलं वाचो यदनृतं, तद्यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत एवमेवानृतं

वदन्नाविर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते । तस्मादनृतं न वदेद्द्येत त्वेनेन । ऐआ , , ।।

३. अनृतं ( वा एतत् ) यदा तपति वर्षति । तै १, , , ३ ।।

४. अनृतं  वा एषा करोति या (स्त्री) पत्युः क्रीता सत्यथान्यैश्चरति । मै १, १०, ११ ।।

५. अनृतं वै सीसमनृतं क्लीबोऽनृतं सुरा, अनृतेनैवानृतादनृतं क्रीणाति । मै , , (तु. काठ १२, ११)।

६. अनृतं  शण्डामर्का अनृतं भ्रातृव्यः । काठ २७, ७ ।

७. अनृतं  स्त्री शूद्रः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत । माश १४, ,, ३१ ।

८. अनृतं  हि कृत्वा मेद्यति । माश २, , , ६ ।।

९. अनृतं हि गाथाऽनृतं नाराशंसी । काठ १४, ५।

१०. अनृतादात्मानं जुगुप्सेत् । तैआ १०, , १ ।

११. हेमन्तो हि वरुणः ,.....अनृताद्वै ताः प्रजा वरुणोऽगृह्णात् । मै , १०, १२

१२. बहु वै राजन्योऽनृतं करोति ..... अनृते खलु वै क्रियमाणे वरुणो गृह्णाति ! तै , , , ।।

१३. अनृतेनासुरान् ( प्रजापतिरसृजत ) । काठ ९, ११ ।

१४. अमेध्यो वै पुरुषो यदनृतं वदति । तेन पूतिरन्तरतः । मेध्या वा आपो - माश , , , ;  , ,,१०

१५. सौत्रामणी -- अश्रद्धामनृतेऽधाच्श्रद्धां सत्ये प्रजापतिः । मै , ११, ।।

१६. आमन्त्रणे नानृतं वदेत् । काठ ८, ७ ।

१७. एतद्वाचश्छिद्रं यदनृतम् । तां ८, ,१३।।

१८. स वा एष वाचः परमो विकारो यदेतन्महदुक्थं तदेतत्पञ्चविधं मितममितं स्वरः सत्यानृते इति, इति ।......ओ३मिति सत्यं, नेत्यनृतम् । ऐआ , , ।।

१९. तस्मात्काल एव दद्यात्काले न दद्यात्तत्सत्यानृते मिथुनीकरोति । ऐआ , ,

२०. तस्मादु हैतद्य आसक्त्यनृतं वदत्यूष इवैव पिस्यत्याढ्य इव भवति परा ह त्वेवान्ततो भवति, परा ह्यसुरा अभवन् । माश ९,,,१७ ।।

२१. ताम् (वाचम् ) अन्वार्तीयन्त, तदनृतस्य जन्म। मै ३,,३ ।।

२२. ते देवाः सत्यमभवन् , अनृतमसुराः । मै १,,३ ।

२३. ते ऽब्रुवन्नन्वृतीयामहा इति, तामन्वार्तीयन्त, तदनृतस्य जन्म, तद्य एवं  विद्वान्त्सत्यानृतां  वाचं  वदति, न हैनं द्रुणाति (= हिनस्ति) । मै , , ।।

२४. तेषां ( अङ्गिरसाम् ) स्वर्गं लोकं यतां सोऽहीयत ( श्वित्र आङ्गिरसः ), अनृतं ह्यब्रवीत्। जै ३, ७७ ।

२५. अनृतं वा एष करोति यः समान्तमभिद्रुह्यति, देवता वा एष आरद्योऽनृतं करोति । मै , , ।।

२६. देवाः पितरो मनुष्यास्तेऽन्यत आसन्नसुरा रक्षांसि पिशाचास्तेऽन्यतस्ते समयतन्त, ते यद्देवानामप्यल्पकं लोहितमसुरा अकुर्वंस्तद्रात्रीभी रक्षाँस्यसुम्भ स्तान् सुब्धान् मृतानभिव्यौच्छत् , ते देवा अविदुर्ये वै न इमे के च म्रियन्ते रक्षांसि वावैतान् सुम्भन्तीति, तानि ( रक्षांसि ) उपामन्त्रयन्त ( देवाः ), तान्यब्रुवन् वार्यं वृणामहै यदेवेमानसुराञ्जयाम तन्नस्सहासदिति, ततो देवा असुरानजयँस्तेऽसुराञ्जित्वा रक्षांस्यपानुदन्त, तान्यनृतमकर्तेति समन्तं देवान् पर्य विशंस्ते देवा अग्ना एवानाथन्त । काठ १०, ७ ।

२७. राजसूये दिशामवेष्टयः --  देवासुराः संयत्ता आसन् । ते देवा अश्विनोः पूषन् वाचः सत्यं  संनिधायानृतेनासुरानभ्यभवन् । तेऽश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निरवपन् । ततो वै ते वाचः सत्यमवारुन्धत । यदश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निर्वपति । अनृतेनैव भ्रातृव्यानभिभूय वाचः सत्यमवरुन्धे । तै , ,,३-४

२८. प्रातःप्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति ये ऽग्निहोत्रम् । दिवाकीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम् । ऐ , ३१

२९. भ्रातृव्यायानृतं वदेत् । काठ २७,८।।

३०. यत्तुरीयमनृतं तन्मनुष्येषु न्यदधादेतद्वै वाचोऽनृतं यन्मनुष्या वदन्ति । काठ ६, ७ ।।

३१. यो गाथानाराशंसीभ्यां सनोति न तस्य प्रतिगृह्यमनृतेन हि स तत् सनोति । मै १,  ११, ५ ।।

३२. शमलं वा एतद्वाचो यदनृतम् । काठसंक १२।।

३३. सत्यमेव देवा अनृतं मनुष्याः । माश १, ,, ; ,१७;  ३,, ,२।।

३४. स होवाच वदथानृता ३ मिति वदामो हीति, कस्मै कामायेति, स्त्रीकाम्या वा, नर्मकाम्या वा, सखीकाम्या वेति । जै ३, २७० ।

३५. स्रवति ह वा अनृतं वदतो यज्ञो ऽथो ह पूयति । जै १, २५६ ।।