Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अभिप्लव (षडह)

. असावेवाभिप्लवो योऽसौ (आदित्यः) तपति । एष हीदं सर्वमभिप्लवते ।तद् आहुर् यत् पृष्ठ्याभिप्लवाव इत्य् आचक्षते ऽभिप्लवम् उ वै पूर्वम् उपयन्ति। कथं पृष्ठ्यः पूर्व उपेतो भवतीति। स ब्रूयाद् यद् एवायम् अवरो वायुः पवते पर आदित्यस् तेनेति। अथो यत् परं सन्तम् अभिप्लवम् अवरम् उपयन्ति व्यतिषंगायानिर्मार्गाय सर्वायुष्टायै। जै ,३१

. तदाहुः - कस्मादुभयतोज्योतिषोऽभिप्लवा भवन्ति। अन्यतोज्योतिः पृष्ठ्य इति। इमे वै लोका अभिप्लवाः। उभयतोज्योतिषो वा इमे लोकाः अग्निनेतः, आदित्येनामुतः। ऋतवः पृष्ठ्यः। अन्यतोज्योतिषो वा ऋतवः। एष एषां ज्योतिः। य एष तपति॥। माश १२, ,,

. तऽआदित्याश्चतुर्भि स्तोमैश्चतुर्भिः पृष्ठैर्लघुभिः सामभिः स्वर्गं लोकमभ्यप्लवन्त
यदभ्यप्लवन्त तस्मादभिप्लवाः ।
अन्वंच इवांगिरसः सर्वैः स्तोमैः सर्वैः पृष्ठैर्गुरुभिः सामभिः स्वर्गं लोकमस्पृशन्। यदस्पृशन्। तस्मात् पृष्ठ्यः॥ माश १२,,,१०

. त एतेनाभिप्लवेनाभिप्लुत्य ( देवाः) मृत्युं पाप्मानमपहत्य ब्रह्मणः सलोकतां सायुज्यमापुः । कौ २१.१

. तद्यदभिप्लवम् (परिप्लवम्) उपयन्ति संवत्सरमेव तद्यजमानाः समारोहन्ति । कौ २०,
.
पृष्ठ्या अन्तान् वा इतश् चतुरश् चतुरो अभिप्लवान् उपयन्ति ।  पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि । पशुभिर् एव तत् श्रियम् उभयतः परिगृह्य आत्मन् दधते ।कौ २१,

पृष्ठ्या आरम्भणान् वा ऊर्ध्वम् विषुवतश् चतुरश् चतुरो अभिप्लवान् उपयन्ति । पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि । श्रिया एव तत् पशून् उभयतः परिगृह्य आत्मन् दधते । कौ २१.५

. अभिप्लवं पुरस्ताद् विषुवतः पूर्वम् उपयन्ति पृष्ट्यम् उपरिष्टात् पिता वा अभिप्लवः पुत्रः पृष्ठ्यः । गो ,,१७

. ब्रह्माभिप्लवः, क्षत्रं पृष्ठ्यः । जै २,३१ ।

. यद्वेवैष षडहः पुनः पुनरभिप्लवते तस्मादभिप्लवो नाम । कौ २१,

१० श्रीर्वा अभिप्लवाः । कौ २१,५ ।

११ त आदित्या लघुभिः सामभिश् चतुर्भि स्तोमैर् द्वाभ्यां पृष्ठ्याभ्यां  स्वर्गं लोकमभ्यप्लवन्त यदभ्यप्लवन्त (आदित्याः ), तस्मादभिप्लवः । अन्वञ्च एवाङ्गिरसो गुरुभिः सामभिः सर्वै स्तोमैः सर्वैः पृष्ठ्यैः स्वर्गं लोकम् अभ्यस्पृशन्त यद् अभ्यस्पृशन्त तस्मात् स्पृश्यस् तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्य् आचक्षते परोक्षेण - गो ,,२३